वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣢व्या꣣ वा꣢रे꣣ प꣡रि꣢ प्रि꣣यो꣢꣫ हरि꣣र्व꣡ने꣢षु सीदति । रे꣣भो꣡ व꣢नुष्यते म꣣ती꣢ ॥११३३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अव्या वारे परि प्रियो हरिर्वनेषु सीदति । रेभो वनुष्यते मती ॥११३३॥

मन्त्र उच्चारण
पद पाठ

अ꣡व्या꣢꣯ । वा꣡रे꣢꣯ । प꣡रि꣢꣯ । प्रि꣣यः꣢ । ह꣡रिः꣢꣯ । व꣡ने꣢꣯षु । सी꣣दति । रेभः꣢ । व꣣नुष्यते । मती꣣ ॥११३३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1133 | (कौथोम) 4 » 2 » 2 » 6 | (रानायाणीय) 8 » 2 » 1 » 6


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे पुनः वही विषय है।

पदार्थान्वयभाषाः -

(प्रियः), प्रिय (हरिः) चित्त को हरनेवाला वा दोषों को दूर करनेवाला आचार्य (अव्याः वारे) पृथिवी के चुने हुए स्थान पर (वनेषु) एकान्त जंगलों में (परि सीदति) स्थित होता है। (रेभः) विद्या का उपदेष्टा वह (मती) मति से (वनुष्यते) विद्या के विघ्नों को नष्ट करता है ॥६॥

भावार्थभाषाः -

विद्यारूप यज्ञ के लिए वन का एकान्त प्रदेश ही चुनना चाहिए, जहाँ विद्या में विघ्न डालनेवाले नगरों के प्रलोभन न हों ॥६॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

(प्रियः) प्रीतियोग्यः, (हरिः) चित्ताकर्षको दोषाणामपहर्ता च आचार्यः (अव्याः वारे) पृथिव्याः वृते स्थाने (वनेषु) अरण्यस्य एकान्तप्रदेशेषु (परि सीदति) तिष्ठति। (रेभः)विद्योपदेशकः सः। [रेभते इति रेभः, रेभृ शब्दे भ्वादिः।] (मती) मत्या (वनुष्यते) विद्याविघ्नान् विनाशयति। [वनुष्यतिः हन्तिकर्माऽनवगतसंस्कारो भवति। निरु० ५।२।] ॥६॥

भावार्थभाषाः -

विद्यायज्ञाय वनस्यैकान्तप्रदेश एव वरणीयो यत्र विघ्नकराणि नागरिकाणि प्रलोभनानि न भवेयुः ॥६॥

टिप्पणी: १. ऋ० ९।७।६, ‘अव्यो वारे’ इति पाठः.।